B 320-2 Mahārājakutūhala
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 320/2
Title: Mahārājakutūhala
Dimensions: 22.4 x 9.3 cm x -1 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1609
Remarks:
Reel No. B 320-2 Inventory No. 33358
Title Mahārājakutūhala
Author Ṭīkārāma
Subject Nāṭaka
Language Sanskrit
Text Features This text explains about king Pṛthvīnārāyaṇa śāha.
Manuscript Details
Script Devanagari
Material paper
State incomplete, damaged and missing folios are 1v2r, 4v5r, 6v–8r, 11v–12r, 15v–20r, 22v–24r
Size 22.0 x 9.0 cm
Folios 13
Lines per Folio 9–10
Foliation fifures on the verso, in the upper left-hand margin under the marginal title ma.kutū and in the lower right-hand margin under the word rāmaḥ
Scribe Ṭīkārāma
Date of Copying ŚS 1691 VS 1826
King Pṛthvīnārāyaṇa śāha
Place of Deposit NAK
Accession No. 1/1609
Manuscript Features
Damaged folios are 2v–3r, 5v–6r, 8v–10r, 12v–13r, 21v–22r, notes added on the margin, on the exposure 16 is written || || śrīmatkavitādevyai namaḥ || || śrīmahārājakutū[[ha]]lam || ||
Excerpts
Beginning
-mividhabāṃdhavavratāṃ || 7 ||
[[mānyān mānaya vidviṣodyanunayetyāvīkṣyabhartur harer
graṃthāraṃbhavidhau tava kṣitipate śrīpṛthvīnārāyaṇa |
mā///[nyā] ye jagatītale pravilasan dyante jaga[d]dyotakāḥ
sarve te natamaulinaiva hi mayā samyak (!) vibhoḥ mānitāḥ 8+1]]
prabaṃdhā koṭiśaḥ saṃti tathāpi taralaṃ manaḥ |
prakāśite ’pi rākeśe khadhyotā na ramaṃti (!) (2) kiṃ || 8 ||
dāridryapīḍitagṛhe syād yadācārapaddhatiḥ ||
buddhis tadā me rājendra śāstrahīne hṛdaṃbuje || 9 || (exp. 3, 2r1–2)
End
yaśoratnamayīṃ (4) mālāṃ nṛpakaṇṭhe samarpya ca |
pārvatinandanakaviḥ kāśīvāsāya jagmivān || (240) (!) || (exp. 15, fol.25r3–4)
Colophon
iti śrīgirirājacakracūḍāmaṇinaranāyaṇetyādivividhavīrudāvalīvirājamā(6)nonnataśrīmanmahārādhirājaśrīśrīśrīmatpṛthvīnārāyaṇasāhadevānāṃ (!) sadā samara(7)vijayīnāṃ śrīkaviṭīkārāmaviracitaṃ śrīmahārājakutūhalākhyaṃ ⟪kāvyaṃ⟫ [[nāṭakaṃ]] samāptim a(8)gamat śrīr astu śubhaṃ bhūyāt sarva jagato girīśaprasādāt || || śrīśāke 1691 śrī(9)samvat 1826 likhitam⟪i⟩⟩api tīkārāmeṇa śrīkṛṣṇajanmāṭamyāṃ || || ❁ || || śubhaṃ (10) graṃthasaṃkhyā 700 (fol. 25r5–10)
Microfilm Details
Reel No. B 320/2
Date of Filming 12-07-1972
Exposures 17
Used Copy Kathmandu
Type of Film positive
Catalogued by JU/MS
Date 22-09-2003
Bibliography