B 320-2 Mahārājakutūhala

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 320/2
Title: Mahārājakutūhala
Dimensions: 22.4 x 9.3 cm x -1 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1609
Remarks:


Reel No. B 320-2 Inventory No. 33358

Title Mahārājakutūhala

Author Ṭīkārāma

Subject Nāṭaka

Language Sanskrit

Text Features This text explains about king Pṛthvīnārāyaṇa śāha.

Manuscript Details

Script Devanagari

Material paper

State incomplete, damaged and missing folios are 1v2r, 4v5r, 6v–8r, 11v–12r, 15v–20r, 22v–24r

Size 22.0 x 9.0 cm

Folios 13

Lines per Folio 9–10

Foliation fifures on the verso, in the upper left-hand margin under the marginal title ma.kutū and in the lower right-hand margin under the word rāmaḥ

Scribe Ṭīkārāma

Date of Copying ŚS 1691 VS 1826

King Pṛthvīnārāyaṇa śāha

Place of Deposit NAK

Accession No. 1/1609

Manuscript Features

Damaged folios are 2v–3r, 5v–6r, 8v–10r, 12v–13r, 21v–22r, notes added on the margin, on the exposure 16 is written || || śrīmatkavitādevyai namaḥ || || śrīmahārājakutū[[ha]]lam || ||

Excerpts

Beginning

-mividhabāṃdhavavratāṃ || 7 ||

[[mānyān mānaya vidviṣodyanunayetyāvīkṣyabhartur harer

graṃthāraṃbhavidhau tava kṣitipate śrīpṛthvīnārāyaṇa |

mā///[nyā] ye jagatītale pravilasan dyante jaga[d]dyotakāḥ

sarve te natamaulinaiva hi mayā samyak (!) vibhoḥ mānitāḥ 8+1]]

prabaṃdhā koṭiśaḥ saṃti tathāpi taralaṃ manaḥ |

prakāśite ’pi rākeśe khadhyotā na ramaṃti (!) (2) kiṃ || 8 ||

dāridryapīḍitagṛhe syād yadācārapaddhatiḥ ||

buddhis tadā me rājendra śāstrahīne hṛdaṃbuje || 9 || (exp. 3, 2r1–2)

End

yaśoratnamayīṃ (4) mālāṃ nṛpakaṇṭhe samarpya ca |

pārvatinandanakaviḥ kāśīvāsāya jagmivān || (240) (!) || (exp. 15, fol.25r3–4)

Colophon

iti śrīgirirājacakracūḍāmaṇinaranāyaṇetyādivividhavīrudāvalīvirājamā(6)nonnataśrīmanmahārādhirājaśrīśrīśrīmatpṛthvīnārāyaṇasāhadevānāṃ (!) sadā samara(7)vijayīnāṃ śrīkaviṭīkārāmaviracitaṃ śrīmahārājakutūhalākhyaṃ ⟪kāvyaṃ⟫ [[nāṭakaṃ]] samāptim a(8)gamat śrīr astu śubhaṃ bhūyāt sarva jagato girīśaprasādāt || || śrīśāke 1691 śrī(9)samvat 1826 likhitam⟪i⟩⟩api tīkārāmeṇa śrīkṛṣṇajanmāṭamyāṃ || || ❁ || || śubhaṃ (10) graṃthasaṃkhyā 700 (fol. 25r5–10)

Microfilm Details

Reel No. B 320/2

Date of Filming 12-07-1972

Exposures 17

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 22-09-2003

Bibliography